- अक्षीव _akṣīva
- अक्षीव -(ब) a [न. त.] Not intoxicated.-वः [न क्षीवते माद्यति, क्षीव्-क क्त वा, न. त.] N. of the tree शोभाञ्जन (Mar. शेवगा, शेगट) Hyperanthera moringa; cf विडङ्गा-क्षीबकुल्माष- माषगोधूमसंस्कृतम् । मोदकार्थं महीपाल पिष्टमाढकमिष्यते ॥ Mātanga. L.21.17.-वम् Sea-salt.
Sanskrit-English dictionary. 2013.